चूचुक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूचुकम्, क्ली पुं, (चूष्यते पीयते इति । चूष पाने + बाहुलकात् उकः षस्य चत्वञ्च ।) चुचुकम् । इत्यमरटीकायां भरतः ॥ (यथा, रामायणे । ६ । २३ । १३ । “स्तनौ च विरलौ पीनौ समौ मे मग्नचूचुकौ ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूचुक पुं-नपुं।

स्तनाग्रः

समानार्थक:चूचुक,कुचाग्र

2।6।77।2।1

पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ। चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम्.।

पदार्थ-विभागः : अवयवः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूचुक¦ mn. (-कः-कं) A nipple. E. चूष् to suck, and deriv. irr.; or चूचु imitative sound, (in sucking) and क what makes; also चुचुक, &c. चूष्यते चूष वा उकः पृषो-षस्य च | कुचाग्रे |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूचुकम् [cūcukam] चूचूकम् [cūcūkam], चूचूकम् The nipple of a breast; Śi.7.19. -a. staggering in speech; मूकचूचुकाः Mb.14.36.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूचुक mfn. stammering MBh. xiv , 1016

चूचुक m. pl. N. of a people , xiii , 207 , 42 ( चुच्, C)

चूचुक n. = का-ग्र(also 574720 चुचुकmn. and 574720.1 चुचूकn. L. ) R. vi , 23 , 13 Sus3r. VarBr2S. lxviii , 27 Katha1s. cxx.

"https://sa.wiktionary.org/w/index.php?title=चूचुक&oldid=499585" इत्यस्माद् प्रतिप्राप्तम्