चूर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर, ई ङ य दाहे । इति कविकल्पद्रुमः ॥ (दिवां- आत्मं सकं-सेट् । (दीर्घी । ङ य, चूर्य्यते वह्नि- रिन्धनम् । ई, चूर्णः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर¦ दाहे दिवा॰ आत्म॰ सक॰ सेट्। चूर्य्यते अचूरिष्ट। चुचूरे ईदित् चूर्णः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर (इ) चूरी¦ r. 1st. cl. (चूर्य्यते) To burn. E. दिवा-आत्म-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=चूर&oldid=369511" इत्यस्माद् प्रतिप्राप्तम्