चूर्णित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्णित¦ mfn. (-तः-ता-तं)
1. Ground, pounded, reduced to dust or powder.
2. Squeezed, smashed. E. चूर्ण् to pound, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्णित [cūrṇita], a.

Pounded, pulverized.

Crushed, bruised, smashed, shattered to pieces; Ku.5.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूर्णित mfn. = णी-कृतMBh. R. etc.

"https://sa.wiktionary.org/w/index.php?title=चूर्णित&oldid=369666" इत्यस्माद् प्रतिप्राप्तम्