चूलिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिकम्, क्ली, (चोलयति गोधूमचूर्णं पिष्टकाका- रेण उन्नयति उत्पादयतीत्यर्थः । चुल + णिच् + ण्वुल् । पृषोदरात् दीर्घत्वे अत इत्वे च साधुः ।) घृतभृष्टगोधूमचूर्णम् । इति शब्दचन्द्रिका ॥ लूची इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिक¦ न॰ घृतभ्रष्टसमितायाम् (लुचि) शवदार्थ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिकम् [cūlikam], A cake of flour fried with ghee.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूलिक m. pl. See. चूचुप

चूलिक n. cake of flour fried with ghee L.

"https://sa.wiktionary.org/w/index.php?title=चूलिक&oldid=369758" इत्यस्माद् प्रतिप्राप्तम्