चूष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूष् [cūṣ], 1 P. (चूषति, चूषित) To drink, suck up or out.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चूष् cl.1. षति, to suck , suck out Dha1tup. xvii , 22 : Pass. ष्यते, to be sucked up or dried up (by internal inflammation) Sus3r. i f. : Caus. षयति, to suck up , iv ; See. सं-.

"https://sa.wiktionary.org/w/index.php?title=चूष्&oldid=369827" इत्यस्माद् प्रतिप्राप्तम्