चृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चृत्, कि सन्दीपने । इति कविकल्पद्रुमः ॥ (चुरां- पक्षे भ्वां-परं-सकं-सेट् ।) कि, चर्त्तयति । इति दुर्गादासः ॥

चृत्, श हिंसे । ग्रन्थे । इति कविकल्पद्रुमः ॥ (तुदां-परं-सकं-सेट् ।) श, चृतति चर्त्तिता । ग्रन्थो ग्रन्थनम् । इति दुर्गादासः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चृत् [cṛt], I. 6 P. (चृतति)

To hurt, kill.

To tie, bind or connect together. -II. 1. P., 1 P. (चर्तति, चर्तयति) To light, kindle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चृत् cl.6. तति( fut. चर्त्स्यतिand चैतिष्य्Pa1n2. 7-2 , 57 )to tie Dha1tup. xxviii , 35 ; to hurt , kill Bhat2t2. xvi , 20 : cl.1. चर्तति, to shine VS. xxii , 7 Sch. ; to light Dha1tup. xxxiv , 14 ( v.l. for छृद्): Caus. (or cl.10. ) चर्तयतिid. ib. : Desid. चिचृत्सति, or चर्तिषतिPa1n2. 7-2 , 57 ; See. अति-, अव-, आ-, उप-, etc. ; See. 2. and 3. कृत्.

"https://sa.wiktionary.org/w/index.php?title=चृत्&oldid=369851" इत्यस्माद् प्रतिप्राप्तम्