चेकितान

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेकितान¦ त्रि॰ कित--यङ्लुकि ताच्छील्ये चानश्।

१ अत्यन्तज्ञानयुक्ते

२ महादेवे पु॰
“रुद्रमीशानमृषर्भजिह्मं शम्भुं कपर्द्दिनम्। चेकितानं परं योनिंतिष्ठतो गच्छतश्च ह” भा॰ द्रो॰

२०

१ अ॰।

३ नृपभेदे।
“धृष्टद्युम्नश्चेकितानः काशीराजश्च वीर्य्यवान्” गीता।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेकितानः [cēkitānḥ], 1 An epithet of Śiva.

N. of a Yādava prince, who fought on the side of the Pāṇḍavas in the great war. -a. One who sees; यं चेकितानमनु चित्तय उच्चकन्ति Bhāg.6.16.48.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेकितान mfn. See. 4. चित्, Intens.

चेकितान mfn. intelligent ( शिव) MBh. vii , xiii

चेकितान m. N. of a prince (ally of the पाण्डुs) , if. , v Bhag. i , 5 Hariv. 5013 and 5494.

चेकितान See. चित्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--was stationed by जरासन्ध on the East gate of मथुरा. भा. X. ५०. ११ [2].
(II)--a son of श्रुतकीर्ति. Br. III. ७१. १५७; वा. ९६. १५६.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CEKITĀNA : (SĀTVATA, VĀR{??}ṆEYA).

1) General information. An archer of the Vṛṣṇi dynasty. He lived for the Pāṇḍavas and attained Vīra Svarga (Heaven for the brave) in the great battle.

2) Important events. (1) Cekitāna was present at the svayaṁvara of Draupadī. (Chapter 171, Śloka 18, Udyoga Parva).

2) When the Pāṇḍavas entered the hall constructed by Maya for the first time Cekitāna was with them. (Śloka 27, Chapter 4, Sabhā Parva).

3) At the time of the Rājasūya he approached Dharma- putra and presented him with an arrow-holder. (Śloka 9, Chapter 53, Sabhā Parva).

4) On the first day of the great battle this great archer wrestled with Suśarmā. (Śloka 60, Chapter 45, Bhīṣma Parva).

5) At the Kurukṣetra in the combat with Kṛpācārya both of them fainted. (Śloka 31, Chapter 84, Bhīṣma Parva).

6) He wrestled with Citrasena. (Śloka 8, Chapter 110, Bhīṣma Parva).

7) Cekitāna fought with Anuvinda in the Kurukṣetra battle. (Śloka 48, Chapter 14, Droṇa Parva).

8) Droṇācārya defeated Cekitāna in the great battle. (Śloka 68, Chapter 125, Droṇa Parva).

9) Duryodhana killed Cekitāna in the great battle. (Śloka 31, Chapter 12, Śalya Parva).

10) When Vyāsa by his yogic powers invited the spirits of all the dead warriors on the banks of the Gaṅgā the spirit of Cekitāna was also there. (Śloka 12, Chapter 32, Āśramavāsika Parva).


_______________________________
*2nd word in left half of page 181 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चेकितान&oldid=429682" इत्यस्माद् प्रतिप्राप्तम्