चेकितानः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेकितानः [cēkitānḥ], 1 An epithet of Śiva.

N. of a Yādava prince, who fought on the side of the Pāṇḍavas in the great war. -a. One who sees; यं चेकितानमनु चित्तय उच्चकन्ति Bhāg.6.16.48.

"https://sa.wiktionary.org/w/index.php?title=चेकितानः&oldid=369876" इत्यस्माद् प्रतिप्राप्तम्