चेट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटः, पुं, (चेटतीति । चिट् परप्रैषे + अच् ।) दासः । इति हेमचन्द्रः ॥ (यथा, कथासरित्- सागरे । ६ । १२७ । “एतत्तस्य मुखाच्छ्रुत्वा राजचेटस्य दुर्म्मनाः ॥” सतुशृङ्गारसहायः । यथा, साहित्यदर्पणे । ३ । ४६ । “शृङ्गारस्य सहाया विटचेटविदूषकाद्याः स्युः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेट(ड)¦ पु॰ चिट--परप्रैष्ये अच् वा टस्य डः।

१ दासेहेमच॰ स्त्रियाम् उभयत्र ङीप्।

२ दास्याम्। ण्वुल्चेटक

१ दासे अमरः। उपपतिनायके

२ सन्धान-दक्षे रसम॰। स्त्रियां चेटि(डि)का।
“शृङ्गारस्य[Page2962-a+ 38] सहाया विटचेटविदूषकाद्याः स्युः”।
“उत्तमाः पीठ-मर्द्दाद्याः मध्यौ विटविदूषकौ तथा। शकारचेटाद्याअधमाः परिकीर्त्तिता” सा॰ द

० ः।
“ताम्बूलाक्तं दश-नमसकृत् दर्शयन्तीह चेटी” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेट¦ m. (-टः) A servant, a salve. f. (-टी) A female servant. E. चिट् to serve, affix अच् also with कन् added चेटक। f. चेटिका; also चेड, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटः [cēṭḥ] डः [ḍḥ] , (डः) [चिट् अच्, वा टस्य डः] A servant; एतत्तस्य मुखाच्छ्रुत्वा राजचेटस्य दुर्मनाः Ks.6.127.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेट m. a servant , slave Mr2icch. Katha1s. vi , 127 ( ifc. ) Sa1h.

चेट m. a kind of fish A1p. i , 17 , 38

"https://sa.wiktionary.org/w/index.php?title=चेट&oldid=499588" इत्यस्माद् प्रतिप्राप्तम्