चेटक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटकः, पुं, (चेटति दासत्वं करोतीति । चिट + ण्वुल् ।) दासः । इत्यमरः । २ । १० । १७ ॥ (यथा, कथासरित्सागरे । ६ । १२४ । “आवाभ्यां राजहंसाख्य आहूतो राजचेटकः ॥”) उपपतिनायकभेदः । तस्य लक्षणं सन्धान- चतुरः । इति रसमञ्जरी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटक पुं।

दासः

समानार्थक:भृत्य,दासेर,दासेय,दास,गोप्यक,चेटक,नियोज्य,किङ्कर,प्रैष्य,भुजिष्य,परिचारक

2।10।17।1।6

भृत्ये दासेरदासेयदासगोप्यकचेटकाः। नियोज्यकिङ्करप्रैष्यभुजिष्यपरिचारकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटक¦ m. (-कः)
1. A slave. A gallant: see the last.
3. A servant, a minister, one who fulfils an appointed duty. E. चिट् to serve, ण्वुल् affix, or चेट with कन् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटकः [cēṭakḥ], 1 A servant, slave; any one who does a set task.

A paramour. चेटि (डि) का, चेटिः (टी) (डी) f. A female slave or servant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटक m. a servant , slave Bhartr2. i , 91 Katha1s. vi and lxxi ( ifc. ) Hit.

चेटक m. a paramour L.

"https://sa.wiktionary.org/w/index.php?title=चेटक&oldid=369904" इत्यस्माद् प्रतिप्राप्तम्