चेटी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटी, स्त्री, (चेट + ङीप् ।) दासी । इति हेम- चन्द्रः ॥ (यथा, रामायणे । २ । ९१ । ६४ । “प्रेष्याश्चेट्यश्च बध्वश्च बलस्थाश्चापि सर्व्वशः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेटी f. a female servant R. ii , 91 , 62 S3ak. etc.

"https://sa.wiktionary.org/w/index.php?title=चेटी&oldid=369919" इत्यस्माद् प्रतिप्राप्तम्