चेतन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतनः, पुं, (चेतति जानाति सर्व्वं इति । चित् + कर्त्तरि ल्युः ।) आत्मा । इति हेमचन्द्रः ॥ (यथा, पञ्चदश्याम् । ६ । ४५ । “चेतना चेतनभिदा कूटस्थात्मकृता न हि । किन्तु बुद्धिकृताभासकृतैवेत्यवगम्यताम् ॥”) मनुष्यः । इति राजनिर्घण्टः ॥ प्राणी । इत्य- मरः । १ । ४ । ३० ॥ (“रथादौ नियता चेष्टा चेतनेनाधितिष्ठिते । न दृष्टा चेतनस्तेन प्राणादीनां प्रवर्त्तकः ॥” इति शब्दार्थचिन्तामणिधृतवचनम् ॥) चेतनं चैतन्यं विद्यतेऽस्य इति । “अर्शआदि- भ्योऽच् ।” ५ । २ । १२७ । इत्यच् ।) प्राणयुक्ते त्रि । इति मेदिनी । ने, ६४ ॥ (यथा, मेघदूते । ५ । कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतन पुं।

प्राणी

समानार्थक:प्राणिन्,चेतन,जन्मिन्,जन्तु,जन्यु,शरीरिन्,भूत

1।4।30।2।2

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः॥

वैशिष्ट्यवत् : जननम्

 : नरकस्थप्राणी, मनुष्यः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतन¦ पु॰ चित--ल्यु।

१ आत्मनि जीवे

२ परमेश्वरे हेमच॰।

३ मनुष्ये राजनि॰।

४ प्राणिमात्रे अमरः।

५ प्राणयुक्तेत्रि॰ मेदि॰।
“उन्मादश्चापरिच्छेदश्चेतननाचेतनेषु” च सा॰द॰।
“चेतनं पुष्करं कोशैः क्षुधाध्मातैः समन्ततः” हरिवं॰

६७ अ॰। तस्य भावः ष्यञ् चैतन्य न॰। त्वचेतनत्व न॰ तल् चेतनता स्त्री चेतनायाम्
“शरीरस्यन चैतन्यम्” भाषा॰
“चैतन्यमात्मनोविद्यात्” श्रुतिः। [Page2963-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतन¦ mfn. (-नः-ना-नं) Alive, living, feeling. m. (-नः)
1. Soul, self.
2. A man.
3. A living and sentient being. f. (-ना) Understanding, in- telligence, wisdom, reflection. E. चित् to reflect, affix ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतन [cētana], a. (-नी f.) [चित् -ल्यु]

Animate, alive, living, sentient, feeling; चेतनाचेतनेषु Me.5 animate and inanimate.

Visible, conspicuous, distinguished.

नः A sentient being, a man.

Soul, mind.

The supreme soul.

An animal in general.

ना Sense, consciousness; चुलुकयति मदीयां चेतनां चञ्चरीकः R. G.; U.3.31; Māl.9.12; R.12.74; चेतनां प्रतिपद्यते regains one's consciousness.

Understanding, intelligence; पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना R.17.1; ... शास्ताखानो$ल्प- चेतनः Śiva. B.29.9.

Life, vitality, animation; Bg.13.6.

Wisdom, reflection. -नम् Appearance.

The thinking principle, the mind; अच्युतचेतनः Bhāg.9.15.41.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतन mf( ई)n. visible , conspicuous , distinguished , excellent RV. AV. ix , 4 , 21

चेतन mf( ई)n. percipient , conscious , sentient , intelligent Kat2hUp. v , 13 S3vetUp. vi , 13 Hariv. 3587 KapS. Tattvas. etc.

चेतन m. an intelligent being , man Sarvad. ii , 221

चेतन m. soul , mind L.

चेतन n. conspicuousness RV. i , 13 , 11 and 170 , 4 ; iii , 3 , 8 ; iv , 7 , 2

चेतन n. soul , mind R. vii , 55 , 17 and 20

चेतन/ चे etc. See. ib.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--is Cyavana. वा. ६५. ८८. [page१-611+ २७]

"https://sa.wiktionary.org/w/index.php?title=चेतन&oldid=499589" इत्यस्माद् प्रतिप्राप्तम्