चेतस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतः, [स्] क्ली, (चेतत्यनेन इति । चित् + करणेऽसुन् ।) चित्तम् । इत्यमरः । १ । ४ । ३१ ॥ (यथा, पञ्चदश्याम् । १ । ५४ । “ताभ्यां निर्व्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत् । एकतानत्वमेतद्धि निदिध्यासनमुच्यते ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतस् नपुं।

मनस्

समानार्थक:चित्त,चेतस्,हृदय,स्वान्त,हृद्,मानस,मनस्

1।4।31।2।2

जातिर्जातं च सामान्यं व्यक्तिस्तु पृथगात्मता। चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः॥

वैशिष्ट्यवत् : वासना,मनोविकारः,अहङ्कारः,अभिमानः,मदः,मनःपीडा

पदार्थ-विभागः : , मनः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतस्¦ न॰ चित--करणे असुन्।

१ चित्ते अमरः
“चेतोनलं कामयते मदीयम”
“चेतोजन्मशरप्रसूनमधुभि-र्व्यामिश्रतामाश्रयत्” नैष॰
“गच्छति पुरः शरीरं धावतिपश्चादसंस्थितं चेतः” शकु॰।

२ चित्तवृत्तौ निघ॰। चित्तवृत्तेः सांख्यमते पौरुषेयबोधकरणत्वात् तथात्वम्।

३ कर्त्तरि असुन्।

३ ज्ञातरि त्रि॰। भावेऽसुन्।

४ चैतन्ये

५ प्रज्ञायाम् न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतस्¦ n. (-तः) Mind, intellect, the faculty of reasoning or understand- ing. E. चित् to consider, Unadi affix असुन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतस् [cētas], n. [चित् करणे असुन्]

Consciousness, sense.

Thinking soul; वरं वरय राजर्षे क्व ते चेतो निरूप्यताम् Rām.7.57.13; reasoning faculty; संप्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा Mb.1.125.11; चेतोभिराकूतिभिरातनोति Bhāg.5.11.4.

The mind, heart, soul; चेतः प्रसादयति Bh.2.23; गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः Ś.1.34.

Will.-Comp. -जन्मन्, -भवः, -भूः m.

love, passion.

the god of love. चेतोजन्मशरप्रसृनमधुभिर्व्यामिश्रतामाश्रयत् N. -विकारः disturbance of the mind, emotion, agitation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेतस् n. splendour RV.

चेतस् n. ( Naigh. iii , 9 ) consciousness , intelligence , thinking soul , heart , mind VS. xxxiv , 3 AV. Mn. ix , xii MBh. etc. ( ifc. Kat2hUp. Mn. etc. )

चेतस् n. will AV. vi , 116 , 3 TBr. iii , 1 , 1 , 7

चेतस् n. See. अ-चेतस्, दभ्र-, प्र-, लघु-, वि-, स-, सु-चेतस्.

चेतस् etc. , तायetc. See. चित्.

"https://sa.wiktionary.org/w/index.php?title=चेतस्&oldid=499591" इत्यस्माद् प्रतिप्राप्तम्