चेरु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेरु¦ पु॰ चि--बा॰ रु। चयनशीले
“त्वं ह्येहि चेरवे विदा भगं वसुत्तये” ऋ॰

८ ।

६१ ।

७ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेरु mfn. ( चाय्)behaving respectfully , worshipping RV. viii , 61 , 7.

"https://sa.wiktionary.org/w/index.php?title=चेरु&oldid=370294" इत्यस्माद् प्रतिप्राप्तम्