चेल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेल, ऋ चाले । गतौ । इति कविकल्पद्रुमः ॥ (भ्वां- परं-अकं-सकंच-सेट्-ऋदित् ।) ऋ, अचि- चेलत् । इति दुर्गादासः ॥

चेलम्, क्ली, (चेल्यते विस्तार्य्यते तन्तुभिरिति । चेल चाले + कर्म्मणि घञ् । यद्वा चिल्यते परिधीयते यत् इति । चिल + कर्म्मणि घञ ।) वस्त्रम् । (यथा, मनुः । ११ । १६६ । “चेलचर्म्मामिषाणाञ्च त्रिरात्रं स्यादभोजनम् ॥”) अधमे त्रि । इत्यमरः । ३ । ३ । २०१ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेल नपुं।

वस्त्रम्

समानार्थक:वस्त्र,आच्छादन,वास,चेल,वसन,अंशुक,कशिपु,नेत्र,अम्बर

2।6।115।2।4

पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ। वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम्.।

अवयव : वस्त्रयोनिः,तन्तवः

वृत्तिवान् : कञ्चुक्यादेर्निर्माता,रजकः

 : क्षौमवस्त्रम्, कार्पासवस्त्रम्, कृमिकोशोत्थवस्त्रम्, मृगरोमजवस्त्रम्, छेदभोगक्षालनरहितवस्त्रम्, धौतवस्त्रयुगम्, धौतकौशेयम्, बहुमूल्यवस्त्रम्, पट्टवस्त्रम्, आच्छादितवस्त्रम्, जीर्णवस्त्रम्, शोभनवस्त्रम्, स्थूलपटः, स्त्रीपिधानपटः, कम्बलः, परिधानम्, उपरिवस्त्रम्, स्त्रीणां_कञ्चुलिशाख्यम्, प्रावरणः, अर्धोरुपिधायकवस्त्रम्, पादाग्रपर्यन्तलम्बमानवस्त्रम्, वितानम्, जवनिका, मृगरोमोत्थपटः, प्रावारः

पदार्थ-विभागः : वस्त्रम्

चेल वि।

अधमम्

समानार्थक:निकृष्ट,प्रतिकृष्ट,अर्वन्,रेफ,याप्य,अवम,अधम,कुपूय,कुत्सित,अवद्य,खेट,गर्ह्य,अणक,काण्ड,जघन्य,क्षुद्र,चेल,न्यक्ष

3।3।203।1।2

और्वानलेऽपि पातालं चेलं वस्त्रेऽधमे त्रिषु। कुकूलं शङ्कुभिः कीर्णे श्वभ्रे ना तु तुषानले॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेल¦ लौल्ये अक॰ गतौ सक॰ भ्वा॰ प॰ सेट्। चेलति अचेलीत्चिचेल ऋदित् अचिचेत्यत् त।

चेल¦ न॰ चिल--आच्छादने कर्म्मणि घञ्।

१ वस्त्रे। चेल--लौल्ये अच्।

२ अधमे न॰ अमरः।
“चेलचर्म्माविपाल-ञ्च त्रिरात्रं स्यादभोजनम्” मनुना तस्य हरणेत्रिरात्रोपवासोविहितः
“मा ज्ञातिचेलं भुवि कस्यचिद्भूः” भट्टिः ज्ञातिचेलमित्यत्र
“कुत्सितानि कुत्सनैः” पा॰ समासे परनिपातः।
“चेलखेटकटुकाण्डंगर्हायाम्” पा॰ निन्दायां चेलादीनाम् आद्युदात्तता। पुत्रश्चेलमिवचेलसादृश्येन पुत्रस्य निन्दा गम्यते सि॰ कौ॰
“घरूपचेलड्ब्रवेत्यादि पा॰ चेलडादीनि वृत्तिविषयेकुत्सनवाचीनि” सि॰ कौ॰ तेषु परेषु ङ्यन्तस्य ह्रस्वःधचादिषु दित्करणसामर्थ्यात् ङीप्
“ब्राह्मणिचेली” सि॰ कौ॰।
“चेले क्नोपेः” पा॰ अस्मिन् उपपदे क्नोपे-र्णमुल् चेलक्नोपम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेल (ऋ) चेलृ¦ r. 1st cl. (चेलति)
1. To shake or tremble.
2. To go or move. लौल्ये अक | गतौ सक-भ्वा-पर-सेट् |

चेल¦ mfn. sub. (-लः-ली-लं) Cloth, clothes, raiment. adj. Vile, wicked, bad. E. चिल् to wear, affix, कर्मणि घञ्; also चेलक and चैल।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेलम् [cēlam], 1 A garment; कुसुम्भारुणं चारु चेलं वसाना Jagannātha.

(At the end of comp.) Bad, wicked, vile; भार्याचेलम् 'a bad wife.' -Comp. -आशकः a moth.-क्नोपम् ind. So as to wet the clothes (rain) P. III.4.33.-गङ्गा N. of a river near Gokarṇa. -चीरा a piece torn off from a garment; विपन्नं गलमुद्बध्य दृढया चेलचीरया Rāj. T.4.574. -निर्णेजकः, -प्रक्षालकः a washerman; श्ववतां शौण्डिकानां च चेलनिर्णेजकस्य च Ms.4.216.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेल n. ( चिल्)clothes , garment Gaut. Mn. MBh. etc. ( ifc. f( आ). Hariv. 7946 Naish. xxii , 42 )

चेल n. ifc. " the mere outward appearance of " , a bad representative of( e.g. 574946 भार्या-चेलn. " a bad wife " Pat. and Ka1s3. ; also mf( ई)n. e.g. 574946.1 ब्राह्मणिचेलीf. " a bad wife of a ब्रह्मन्" , 574946.2 ब्राह्मण-चेलm. " a bad ब्रह्मन्" Pa1n2. 6-3 , 43 Ka1s3. Gan2ar. 114 ) Pa1n2. 6-2 , 126

चेल m. = चेट, a servant , slave MBh. ii , 70 , 7 Sch.

चेल m. See. कु-, आहर-चेला

चेल m. पाप-चेलीand लिका.

"https://sa.wiktionary.org/w/index.php?title=चेल&oldid=370299" इत्यस्माद् प्रतिप्राप्तम्