चेष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेष्ट, ङ ईहे । इति कविकल्पद्रुमः ॥ (भ्वां-आत्मं- अकं-सेट् ।) ईहो व्यापारः । ङ, चेष्टते पठितुं शिष्यः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेष्ट¦ ईहायां भ्वा॰ आ॰ सक॰ सेट्। चेष्टते अचेष्टिष्ट। चिचेष्टे। अचचेष्टत्त अचिचेष्टत् न। चेष्टितः चेष्टा चेष्ट-[Page2965-a+ 38] मानः।
“गङ्गायां हि न शक्नोमि वृहत्त्वाच्चेष्टितुंचिरम्” मत्स्यपु॰।
“अतत्वरञ्च तान् योद्धुमचिचेष्टच्चराघवौ” भट्टिः
“एतचेष्टितभूमिषु” रघुः।
“आस्ते शेतेचेष्टतेऽवतिष्ठति परिधावति” भाग॰

५ ।

२६ ।
“यदास देवो जागर्त्ति तदेदं चेष्टते{??}मत्” मनुः।
“चेष्टनस्पर्शनेऽनिलम्” मनुः।
“तष्ट्रेव विहितं यन्त्रंतथा चेष्टयितुर्वशे” भा॰ शा॰

३३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेष्ट¦ r. 1st cl. (चेष्टते) To act or perform functions, duties, &c., to strive, to endeavour, to be busy or follow any particular avocation. E. भ्वा-आ-सक-सेट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेष्टम् [cēṣṭam], 1 Moving the limbs, gesture;

Acting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चेष्ट m. " moving " , a kind of fish( तपस्विन्) L.

चेष्ट n. moving the limbs , gesture Mn. vii , 63

चेष्ट n. behaviour , manner of life Hariv. 5939

"https://sa.wiktionary.org/w/index.php?title=चेष्ट&oldid=370412" इत्यस्माद् प्रतिप्राप्तम्