चैत्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैत्यम्, क्ली पुं, (चित्यस्य इदम् । “तस्येदम् ।” ४ । ३ । १२० । इत्यण् ।) आयतनम् । इत्यमरः । २ । २ । ७ ॥ यज्ञस्थानं केचित्तु मुखरहितं देवकुलसदृशंयज्ञायतनं सचित्यमचित्यमपी- त्याहुः । देवायतनमात्रम् । मृदां देवकुलम् । इति भरतः ॥ (यथा, महाभारते । २ । ३ । १२ । “यत्र यूपा मणिमयाश्चैत्याश्चापि हिरण्मयाः ॥”) चिता । इति त्रिकाण्डशेषः ॥

चैत्यः, पुं, (चैत्ये देवायतनादिस्थाने तिष्ठतीति । चैत्य + अण् ।) बुद्धः । विम्बः । उद्देशवृक्षः । इति मेदिनी भरतश्च ॥ शेषस्य पर्य्यायः । देव- तरुः २ देवावासः ३ करिभः ४ कुञ्जरः ५ । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ६ । ३ । ४० । “वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च ॥” क्षेत्रज्ञः पुरुषः । यथा, भागवते । ३ । २६ । ६० । “अहङ्कारस्तयोरुद्रश्चित्तं चैत्यस्ततोऽभवत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैत्य नपुं।

यज्ञस्थानम्

समानार्थक:चैत्य,आयतन

2।2।7।1।1

चैत्यमायतनं तुल्ये वाजिशाला तु मन्दुरा। आवेशनं शिल्पिशाला प्रपा पानीयशालिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैत्य¦ न॰ चित्यया इदमण्।

१ आयतने अमरः।

२ मुख-रहिते सचित्ये अचित्ये वा यज्ञायतने भरतः।

३ देवायतनमात्रे

४ देवकुले (देउल) च।

५ बुद्धे

६ विम्बे

७ उद्देश्यवृक्षे मेदि॰।

८ ग्रामादिप्रसिद्धमहावृक्षे।

९ देवावासे

१० जिनतरौ पु॰ मेदि॰।
“सेतुवल्मीकनिम्नास्थिचैत्या-द्यैरुपलक्षिता। चैत्यश्मशानसीमा सु पुण्यस्थाने सुरा-लये” याज्ञ॰।
“चैत्ये भयं ग्रहकृतम्” वृ॰ स॰

५३ अ॰।
“चैत्यस्थाने स्थित’ वृक्षे फलवन्तमिव द्विजाः” भा॰ अनु॰

१६

६ अ॰। चैत्ये भवः अण् चैत्यस्थे देव-भेदे चैत्यमखभेदे शब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैत्य¦ m. (-त्यः) A sacred tree, a religious fig tree, &c. growing in a village or near it, and held in veneration by the villagers. n. (-त्यं)
1. A place of sacrifice or religious worship, an altar, a shed kept for sacrifices, &c.
2. A religious building peculiar to the Jainas, a Jaina temple.
3. A Jaina or Baud'dha image, &c.
4. A monument a tomb-stone, a column, &c. erected in memory of some deceased [Page274-b+ 60] person, or on the site of a funeral pile.
5. A pile of stones form- ing a land-mark or boundary. E. चि to collect, deriv. irr.; or चित् to consider, affix क्यप्; चित्य and अण् aff. चित्तस्य इदम् अण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैत्य [caitya], a. Relating to a pile. -त्यः The individual soul.

त्यम् The ant-hill; नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा Rām.4.19.24.

A pile of stones forming a landmark.

A monument, tomb-stone.

A sacrificial shed; देवस्थानेषु चैत्येषु नागानामालयेषु च Mb.3.19.67; कच्चिच्चैत्यशतैर्जुष्टः Rām.2.1.43; प्रासादगोपुरसभाचैत्यदेव- गृहादिषु Bhāg.9.11.27.

A place of religious worship, altar, sanctuary.

A temple.

A reflection.

A religious fig-tree or any tree growing by the side of streets; चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा Mb.1.1.229; Me.23 (रथ्यावृक्ष Malli.) -Comp. -अग्निः sacred fire, Pañch.1.6. -तरुः, -द्रुमः, -वृक्षः a fig-tree standing on a sacred spot. -पालः the guardian of a sanctuary.-मुखः a hermit's water-pot.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैत्य m. (fr. 5. चित्or 2. चिति)the individual soul BhP. iii , 26 ; 28 , 28 ; 31 , 19 Sarvad. ii , 198f.

चैत्य mfn. relating to a funeral pile or mound( चिता) A1s3vGr2. iii , 6 Gr2ihya1s. ii , 4

चैत्य m. n. a funeral monument or स्तूप(See. )or pyramidal column containing the ashes of deceased persons , sacred tree ( esp. a religious fig-tree) growing on a mound , hall or temple or place of worship ( esp. with Buddh. and Jain. and generally containing a monument) , a sanctuary near a village A1s3vGr2. i , 12 Para1s3. Ya1jn5. ii , 151 and 228 MBh. etc.

चैत्य m. a Jain or Buddh. image L.

चैत्य m. = त्यक, ii , 814 .

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--funerary mound; found in अयोध्या; its trees as frequented by पिशाचस्; फलकम्:F1:  भा. IX. ११. २७; Br. III. 7. ४१५; Vi. III. १२. १३.फलकम्:/F a householder to avoid Caitya. फलकम्:F2:  Vi. III. ११. १२२.फलकम्:/F
(II)--a Marut of the first गण. Br. III. 5. ९२. [page१-612+ २९]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैत्य वि.
(चित्य अण्, चित्यस्य इदम्), मा.श्रौ.सू. 1.5.1.24।

"https://sa.wiktionary.org/w/index.php?title=चैत्य&oldid=499595" इत्यस्माद् प्रतिप्राप्तम्