सामग्री पर जाएँ

चैत्ररथ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैत्ररथम्, क्ली, (चित्ररथेन गन्धर्व्वेण निर्वृत्तम् । “तेन निर्वृत्तम् ।” ४ । २ । ६८ । इत्यण् ।) कुवेरस्योपवनम् । तत्तु चित्ररथगन्धर्व्वनिर्म्मि- तम् । इत्यमरः । १ । २ । ७३ ॥ (यथा, रघुः । ५ । ६० । “एको ययौ चैत्ररथप्रदेशान् सौराज्यरम्यानपरो विदर्भान् ॥” इदन्तु पीठस्थानानामन्यतमं । यथा, देवी- भागवते । ७ । ३० । ५८ । “मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ॥” पुं, कुरुपुत्त्रविशेषः । यथा, महाभारते । १ । ९४ । ४९ । “अविक्षितमभिष्वन्तं तथा चैत्ररथं मुनिम् । जनमेजयञ्च विख्यातं पुत्त्रांश्चास्यानुशुश्रुम ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैत्ररथ नपुं।

कुबेरस्य_उद्यानम्

समानार्थक:चैत्ररथ

1।1।70।1।1

अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः। कैलासः स्थानमलका पूर्विमानं तु पुष्पकम्.।

स्वामी : कुबेरः

सम्बन्धि1 : कुबेरः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, अलौकिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैत्ररथ¦ न॰ चित्ररथेन गन्धर्वेण निर्वृत्तम् अण्।

१ कुवेर-स्योद्यान अमरः।
“बभौ वल्गुजनाकीर्णं वनं चैत्ररथंयथा” हरिव॰

३२

४ अ॰।
“एकोययौ चैत्ररथप्रदेशान्” रघुः

२ मुनिभेदे पु॰
“आविक्षितमभिष्यन्तं तथा चैत्ररथंमुनिम्” भा॰ आ॰

९४ अ॰। चैत्ररथेः शशविन्दोरपत्यम्स्त्री अण् ङीप्।

११ शशविन्दोःसुतायां स्त्री
“मान्धातु-र्युवनाश्वस्य त्रिलोकीविजयी सुतः। तस्य चैत्ररथी भार्य्याशशविन्दोःसुताऽमवत्” हरिव॰

१२ अ॰। चित्ररथं गन्धर्व-मधिकृत्य कृतोग्रन्थः अण्।

१३ भारतपर्व्वान्तर्गतेऽवान्तर-पर्वभेदे न॰ चित्ररथशब्दे दृश्यम्।
“तथा चैत्ररथंदेव्याः पाञ्चाल्याश्च स्वयंवरम्” भा॰ आ॰

१० अ॰ अवान्तरपर्वोक्तौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैत्ररथ¦ n. (-थं) The garden of the deity KUVERA. E. चित्ररथ a Gandharba in charge of the garden, affix अण्। चित्ररथेन निर्वृत्तम् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैत्ररथ mfn. treating of the गन्धर्वचित्र- रथMBh. i , 313

चैत्ररथ m. patr. fr. चित्र- रथ, i , 3740

चैत्ररथ m. (N. of शश-बिन्दु) xii , 998

चैत्ररथ m. of a द्व्यहceremony Ka1tyS3r. xxiii , 2 , 3 Mas3.

चैत्ररथ n. (with or without वन)the grove of कुबेरcultivated by the गन्धर्वचित्र- रथMBh. iii , v Hariv. R. DivyA7v. xiv BhP. Ragh. v , 60 Ka1d.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a pleasure garden of Devas and Indra to which went Kardama and देवहूति. फलकम्:F1:  भा. III. २३. ४०; V. १६. १४; IX. १४. २४; M. २७. 4; Vi. IV. 6. ४८.फलकम्:/F In the Candra- prabha hill. Here उर्वशी met Aila. फलकम्:F2:  Br. II. १८. 7; III. 7. १०२; ६६. 6.फलकम्:/F In the Mandara hill; फलकम्:F3:  M. ८३. ३१; १२१. 8; १३१. ४८.फलकम्:/F in the east फलकम्:F4:  वा. ३६. ११; ४२. १५; ४७. 6; ६९. १३७; ९१. 6. Vi. II. 2. २५.फलकम्:/F of इलावृत.
(II)--acted as calf when the Gandharvas and Apsaras milked the earth. M. १०. २४.
(III)--a तीर्थम् sacred to मदोत्कट. M. १३. २८.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Caitraratha  : nt.: Name of the 11th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 36, 33, 70.

Referred to as the defeat of Aṅgāraparṇa (aṅgāraparṇaṁ nirjitya) in the list of the contents of the Ādiparvan 1. 2. 86; the following adhyāyas are considered to belong to the Caitrarathaparvan 1. 153-173; the actual encounter with Aṅgāraparṇa is found in the adhyāya 1. 158.


_______________________________
*3rd word in right half of page p181_mci (+offset) in original book.

Caitraratha  : nt.: Name of the grove of Kubera (named after Citraratha, the king of the Gandharvas).


A. Location: In the north (atra (i. e. asyāṁ (uttarasyāṁ) diśi 5. 109. 3) caitrarathaṁ ramyam 5. 109. 9; on the Śveta mountain 3. 214. 30, 34-35; 3. 215. 2.


B. Epic events:

(1) Pāṇḍu went to this grove from the Nāgasabha mountain and from there he proceeded further to the Himavant 1. 110. 43;

(2) Kṛṣṇa performed here the Turāyaṇa and other sacrifices 3. 13. 21.


C. Mythological event: People living in the Caitraratha were distressed when Skanda felled down the peak of the Śveta (3. 214. 34) 3. 215. 2.


D. Similes:

(1) Duḥṣanta saw a large forest on the river Mālinī which looked like the Caitraratha (mahad vanam…caitrarathaprakhyam) 1. 64. 24-25;

(2) The large forest Viśākhayūpa on the Yāmuna mountain looked like the Caitraratha (caitrarathaprakāśa 3. 174. 17, 20;

(3) Indra saw women sporting in a forest near the town of Vṛṣaparvan which was comparable with the Caitraratha 1. 73. 4;

(4) In the third inner enclosure (kakṣyā) of the residence of Janaka (12. 312. 32), Śuka saw a large forest comparable with the Caitraratha 12. 312. 33;

(5) When Karṇa vowed the death of Arjuna, Duryodhana, satisfied, entered the house as does the master (Citraratha ? Kubera ?) the Caitraratha (yathā caitrarathaṁ prabhuḥ) 3. 243. 17;

(6) When Arjuna left the Kāmyaka forest it became like the Caitraratha devoid of Kubera 3. 79. 6;

(7) The terrified army of the Kauravas stood motionless like the Caitraratha grove covered with flowers (tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa/nānāpuṣpasamākīrṇam yathā caitrarathaṁ vanam) 8. 37. 10.


_______________________________
*3rd word in left half of page p354_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Caitraratha  : nt.: Name of the 11th parvan in the list of a hundred sub-parvans of the Bhārata supposed to have been made by Vyāsa in the Parvasaṁgraha 1. 2. 36, 33, 70.

Referred to as the defeat of Aṅgāraparṇa (aṅgāraparṇaṁ nirjitya) in the list of the contents of the Ādiparvan 1. 2. 86; the following adhyāyas are considered to belong to the Caitrarathaparvan 1. 153-173; the actual encounter with Aṅgāraparṇa is found in the adhyāya 1. 158.


_______________________________
*3rd word in right half of page p181_mci (+offset) in original book.

Caitraratha  : nt.: Name of the grove of Kubera (named after Citraratha, the king of the Gandharvas).


A. Location: In the north (atra (i. e. asyāṁ (uttarasyāṁ) diśi 5. 109. 3) caitrarathaṁ ramyam 5. 109. 9; on the Śveta mountain 3. 214. 30, 34-35; 3. 215. 2.


B. Epic events:

(1) Pāṇḍu went to this grove from the Nāgasabha mountain and from there he proceeded further to the Himavant 1. 110. 43;

(2) Kṛṣṇa performed here the Turāyaṇa and other sacrifices 3. 13. 21.


C. Mythological event: People living in the Caitraratha were distressed when Skanda felled down the peak of the Śveta (3. 214. 34) 3. 215. 2.


D. Similes:

(1) Duḥṣanta saw a large forest on the river Mālinī which looked like the Caitraratha (mahad vanam…caitrarathaprakhyam) 1. 64. 24-25;

(2) The large forest Viśākhayūpa on the Yāmuna mountain looked like the Caitraratha (caitrarathaprakāśa 3. 174. 17, 20;

(3) Indra saw women sporting in a forest near the town of Vṛṣaparvan which was comparable with the Caitraratha 1. 73. 4;

(4) In the third inner enclosure (kakṣyā) of the residence of Janaka (12. 312. 32), Śuka saw a large forest comparable with the Caitraratha 12. 312. 33;

(5) When Karṇa vowed the death of Arjuna, Duryodhana, satisfied, entered the house as does the master (Citraratha ? Kubera ?) the Caitraratha (yathā caitrarathaṁ prabhuḥ) 3. 243. 17;

(6) When Arjuna left the Kāmyaka forest it became like the Caitraratha devoid of Kubera 3. 79. 6;

(7) The terrified army of the Kauravas stood motionless like the Caitraratha grove covered with flowers (tataḥ sā śuśubhe senā niśceṣṭāvasthitā nṛpa/nānāpuṣpasamākīrṇam yathā caitrarathaṁ vanam) 8. 37. 10.


_______________________________
*3rd word in left half of page p354_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चैत्ररथ&oldid=445238" इत्यस्माद् प्रतिप्राप्तम्