चैद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैद्यः, पुं, (चेदीनां जनपदानां राजा । चेदि + ष्यञ् ।) शिशुपालः । स तु दमघोषसुतः । इति जटाधरः ॥ (यथा, माधे । २ । ३८ । “त्वया विप्रकृतश्चैद्यो रुक्मिणीं हरता हरे ॥” चेदिराजवसुः । इति पुराणम् ॥) तद्देशीये पुं भूम्नि । इति त्रिकाण्डशेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैद्य¦ पु॰ चेदीनां जनपदानां राजा ष्यञ्।

१ शिशुपाले।
“क्रुद्धस्य चैद्यं प्रति”
“त्वया विप्रकृतश्चैद्यः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैद्य¦ m. (-द्यः) A name of SISUPALA an adversary of KRISHNA, the son of DAMAGHOSHA, and sovereign of Chedi or Chandail. m. plu. (-द्याः) The inhabitants of Chedi. E. चेदि the country so colled, and ज्य aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैद्यः [caidyḥ], N. of Śiśupāla; अभिचैद्यं प्रतिष्ठासुः Śi.2.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैद्य m. patr. fr. चेदिVP. iv , 12 , 15 ( pl. )

चैद्य m. a prince of the चेदिs ( esp. शिशु-पालMBh. i , 129 ; ii , 1523 Hariv. 1804 f. BhP. vii , 1 , 15 and 30 ; ix , 24 , 2 ) RV. viii , 5 , 37 f.

चैद्य m. ( pl. )the चेदिpeople L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of युधिष्ठिर's aunt and Dama- घोष and brother of Dantavaktra. Both were once attend- ants on Hari and born on earth by the curse of Brahmanas. It happened thus. Once Sananda and other sons of ब्रह्मा went to विष्णुलोक and were prevented by them, as door- keepers, from entering वैकुण्ठ. Hence they were cursed to be born as Asuras. They were born as हिरण्यकशिपु and हिरण्याक्ष, then as रावण and कुम्भकर्ण, and now as Caidya and Dantavaktra. फलकम्:F1:  भा. VII. १०. ३५-46.फलकम्:/F Hated कृष्ण, beaten by him in स्व्यम्वर। An ally of जरासन्ध, he was stationed at the eastern gate of मथुरा. कृष्ण directed his attack against Caidya. The fight and end of Caidya. फलकम्:F2:  Ib. I. १०. २९; X. ५०. ११ [2], २०-24. [1-१५].फलकम्:/F His name was proposed by रुक्मिणि's elder brother for marriage. Went to कुण्डिन ready to marry रुक्मिणी; dis- tressed at her being taken away by कृष्ण and his friend Rukmi's defeat; he was consoled by जरासन्ध and returned to his city. फलकम्:F3:  Ib. ch. ५२. (whole); ५३. १४-16; ५४. १०-17.फलकम्:/F An enemy of कृष्ण, he attained योग at the राजसूय. He attained Hariloka through hatred. (See शिशुपाल). फलकम्:F4:  Ib. III. 2. १९; VII. 1. १३-15 and ३०.फलकम्:/F Married श्रुतश्रवस् who gave birth to Sunita. फलकम्:F5:  M. ४६. 6.फलकम्:/F
(II)--is शिशुपाल. वा. ९६. १५७.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CAIDYA : Śiśupāla, king of Cedi. Dhṛṣṭaketu, King of Cedi, is also known by this name. It was this Caidya who led the Krauñcavyūha created by Dhṛṣṭadyumna in the great battle. (Krauñcavyūha = A battle array in the shape of a stork). (Śloka 47, Chapter 50, Bhīṣma Parva).


_______________________________
*2nd word in left half of page 166 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Caidya. See Cedi.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=चैद्य&oldid=473427" इत्यस्माद् प्रतिप्राप्तम्