चैल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैल¦ त्रि॰ चेलस्येदम् अण्

१ वस्त्रसम्बन्धिनि स्वार्थे अण।

२ चेले वस्त्रे चे(चै)लाशकशब्दे दृश्यम्।
“चैलकम्बल-वेश्मानि विचित्राणि महान्ति च” भा॰ आ॰

१२

८ अ॰।
“प्रदीप्तमिव चैलान्तं कस्तं देशं न सन्त्यजेत्” भा॰ श॰

२८

९ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैल¦ mfn. (-लः-ली-लं)
1. Cloth, of cloth.
2. Bred in clothes, (insects or lice, &c.) E. चेल cloth, कर्मणि घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैल [caila], a. Made of cloth. -लम् A piece of cloth, garment. -लः A month. -Comp. -अशकः A goblin feeding on moths Ms.12.72. -धावः a washerman; चैलधावसुराजीवसहोपपतिवेश्मनाम् Y.1.164.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चैल mfn. made of cloth( चेल) W.

चैल mfn. bred in clothes (as insects ; m. = चेला-शक) Mn. xii , 72 Kull.

चैल m. N. of a man(See. चेलक) Va1yuP. i , 61 , 40

चैल m. pl. N. of a family Pravar. ii , 2 , 1 ( v.l. , चेल, लक)

चैल n. = चेल, clothes , garment Kaus3. Ya1jn5. ii , 97 ( ifc. ) MBh. ( ifc. f( आ). , iii , 12725 ) Pan5cat. BhP. x , 42 , 33 Kuval.

चैल n. a piece of cloth Car.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a disciple of श्रिन्गिपुत्र. वा. ६१. ४०.

"https://sa.wiktionary.org/w/index.php?title=चैल&oldid=499597" इत्यस्माद् प्रतिप्राप्तम्