सामग्री पर जाएँ

चोच

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोचम्, क्ली, (प्रशस्तं चोचं त्वक् विद्यतेऽस्य । “अर्शआदिभ्योऽच् ।” ५ । २ । १२७ । इत्यच् ।) गुडत्वक् । इत्यमरः । २ । ४ । १३४ ॥ (यथा, स्पृक्काचौरकचोचपत्रतगरस्थौणेयजातीरसाः ।” इति वाभटे सूत्रस्थाने । १५ । ४५ । तेजपात इति ख्यातम् । इति केचित् ॥ (अस्य पर्य्यायाः यथा, -- “त्वक्पत्रञ्च वराङ्गं स्याद्भृङ्गञ्चोचन्तथोत्कटम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) उपभुक्तफलावशिष्टम् । चो~चा इति ख्यातम् ॥ तालफलम् । इति भरतः । कदलीफलम् । इति सारसुन्दरी ॥ नारिकेलम् । इति स्वामी ॥ वल्कलम् । चर्म्म । इति धरणी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोच नपुं।

त्वक्पत्रम्

समानार्थक:त्वक्पत्र,उत्कट,भृङ्ग,त्वच,चोच,वराङ्गक

2।4।134।2।5

तपस्विनी जटामांसी जटिला लोमशा मिसी। त्वक्पत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोच¦ न॰ चु--बा॰ च।

१ वल्कले

२ चर्म्मणि धरणिः। प्रशस्तं चोचमस्यास्ति अच्।

३ त्वक्पत्रे पु॰ अमरः

४ गुडत्वचि शब्दार्थ॰। स्वार्थे क। तत्रार्थे
“दद्याच्चात्रपिष्पलीमूलतण्डुलीयकवराङ्गचोचकेत्यादि” सुश्रु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोच¦ n. (-चं)
1. Bark, rind.
2. Skin.
3. Cassia bark.
4. Half eaten fruit of the palm.
5. A banana or plaintain: see मोचा।
6. A cocoanut.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोचम् [cōcam], 1 A bark, rind.

Skin, hide.

The cocoa-nut.

The uneatable part of a fruit.

The fruit of the fan-palm.

A plantain.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोच n. the bark of cinnamon Sus3r. Pan5car. iii , 13 , 11

चोच n. bark L.

चोच n. skin L.

चोच n. the cocoa-nut VarBr2S. xli , 4

चोच n. the fruit of the fan-palm L. Sch. the uneatable part of a fruit L.

चोच n. a banana L. Sch.

"https://sa.wiktionary.org/w/index.php?title=चोच&oldid=370935" इत्यस्माद् प्रतिप्राप्तम्