चोद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोद¦ पु॰ चोदयति चुद--अच्। अश्वादेः प्रेरके

१ कशादौ।
“जघने चोद एषां वि सक्थानि नरो यमुः” ऋ॰

४ ।

६१ ।

३ ।
“चोदः प्रेरिका कशा अराग्रकाष्ठविशेषो वा”

२ प्रेरकमात्रे त्रि॰
“चोदः कुवितुज्यात् जातमेवितः” ऋ॰

१ ।

१४

३ ।

७ ।
“चोदः प्रेरकः” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोद [cōda], a. [चोदयतीति चुद्-अच्] Animating, inspiring, promoting &c. -दः A whip or goad.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोद m. an implement for driving horses , goad or whip , v , 61 , 3

चोद mfn. animating , inspiring , promoting i , 143 , 6 ; ii , 13 , 9 and 30 , 6 (See. रध्रचोद.)

चोद दक, दन, etc. See. चुद्.

"https://sa.wiktionary.org/w/index.php?title=चोद&oldid=499599" इत्यस्माद् प्रतिप्राप्तम्