चोदक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोदक¦ पु॰ चुद--ण्वुल्।

१ प्रवर्त्तके विधिवाक्ये
“वर्त्त-मानोपदेशाच्चोदनाशब्दात्श्रुत्यर्थाभावात्तवैचेति वचनान्नि-र्देशात् कर्मचोदकः” कात्या॰ श्रौ॰

१ ।

१० ।


“अग्नी-दग्नीनित्यादिः कर्मचोदकः कर्मविधायकः विधिवाक्यमि-त्यर्थः न तु मन्त्रः। कुतः वर्त्तमानोपदेशात् एवमादयोवर्त्तमानमर्थमनुष्ठेयत्वेन यत उपदिशन्ति अग्निविहरणंकर्त्तव्यं स्तरणं च कर्त्तव्यमित्येवमुपदिश्यते किं चचोदनाशब्दात् अपि च एषु प्रेषेषु चोदनाशब्दोविधिशब्दोऽस्ति विधौ हि लोट् स्मर्यते। लोट् चेति” पा॰। लोटो मध्यमपुरुषवचनानि चैतानि विहरम्पृणीहि आसादयेत्यादीनि तस्मादपि कर्मचोदका एते” कर्कः

२ प्रेरकमात्रे त्रि॰[Page2968-b+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोदक [cōdaka], a. [चुद्-ण्वुल्] Driving, urging.

कः Directing, invitation.

(in gram.) परिग्रह q. v.

The injunctive text or the general rule which lays down that a विकृति shall be performed like its प्रकृति. चोदको हि प्रयोग- वचनाद् बलवत्तरः । स हि उत्पादयति प्रापयति च । प्रापितानभिसमीक्ष्य प्रयोगवचन उपसंहरति । ŚB. on MS.5.1.18; विकृतिः प्राकृतान् धर्मांश्चोदकेन गृह्णाति । ŚB. on MS.5.4.22.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोदक mfn. impelling MBh. xiii , 71

चोदक m. direction , invitation Ka1tyS3r. i. 10 Nya1yam. x

चोदक m. (in Gr. )= परि-ग्रहSee. RPra1t. x , 10

चोदक m. xi , 14

चोदक m. asker , objectioner , pupil Jain.

"https://sa.wiktionary.org/w/index.php?title=चोदक&oldid=370998" इत्यस्माद् प्रतिप्राप्तम्