चोदन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोदन¦ न॰ चुद--भावे ल्युट्।

१ प्रवर्त्तने चोदनाशब्दार्थे।
“प्रथमेऽव्दे तृतीये वा कर्त्तव्यं श्रुतिचोदनात्” मनुः।

२ प्रेरणमात्रे च
“कार्य्यकारणसन्देहे भवत्यन्योन्यचोद-नात्” भा॰ अनु॰

१ अ॰। कर्त्तरि ल्यु।

३ चोदके त्रि॰।
“अपिप्रयं चोदना वा मिमाना” यजु॰

२९ ।

७ ।
“चोदना चोदनानि कर्म्माणि” वेददी॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोदन [cōdana], a. [चुद्-भावे ल्युट्] Driving, impelling.

नम् The act of driving.

Invitation.

Order, rule, precept.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोदन mfn. impelling AV. vii , 116 , 1 (See. ऋषि-, एक-, कीरि-, ब्रह्म-, रध्र-चोद्)

चोदन fn. impelling , invitation , direction , rule , precept VS. xxix , 7 RPra1t. S3a1n3khS3r. Ka1tyS3r. La1t2y. Mn. ii , etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोदन न.
(चुद् प्रेरणे+ल्युट्) ब्राह्मण ग्रन्थों में प्रदत्त विधि, का.श्रौ.सू. 1.5.7 (मन्त्रचोदनयोर्मन्त्रबलं प्रयोगित्वात्), चोदना- लक्षणोऽर्थो धर्मः, मी.सू. 1.1.2; चोदना चोपदेशश्च विधिश्चैकार्थवाचिनः, श्लोकवार्तिक।

"https://sa.wiktionary.org/w/index.php?title=चोदन&oldid=478365" इत्यस्माद् प्रतिप्राप्तम्