सामग्री पर जाएँ

चोद्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोद्यम्, क्ली, (चोदयति प्रेरयति चित्तं रसविशेषे अनेनेति । चुद् + णिच् + ण्यत् ।) अद्भुतम् । प्रश्नः । इति मेदिनी । ये, २३ ॥ (यथा, महा- भारते । ५ । ४३ । ३४ । “सत्यं ध्यानं समाधानं चोद्यं षैराग्यमेव च । अस्तेयं ब्रह्मचर्य्यञ्च तथासंग्रहमेव च ॥”)

चोद्यः, त्रि, (चोदयितुं प्रेरयितुं योग्यः । “अर्हे कृत्यतृचश्च ।” ३ । ३ । १६९ । इति यत् ।) चोदनार्हः । प्रेरणयोग्यः । इति मेदिनी । ये, २३ ॥ (यथा, महाभारते । ५ । ३८ । ७ । “नीवारमूलेङ्गुदशाकवृत्तिः सुसंयता चाग्निकार्य्येषु चोद्यः । वने वसन्नतिथिष्वप्रमत्तो धुरन्धरः पुण्यकृदेष तापसः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोद्य नपुं।

अद्भुतप्रश्नः

समानार्थक:चोद्य,आक्षेप,अभियोग

1।6।17।2।1

सुप्रलापः सुवचनमपलापस्तु निह्नवः। चोद्यमाक्षेपाभियोगौ शापाक्रोशौ दुरेषणा॥ अस्त्री चाटु चटु श्लाघा प्रेम्णा मिथ्या विकत्थनम्. सन्देशवाग्वाचिकं स्याद्वाग्भेदास्तु त्रिषूत्तरे॥

पदार्थ-विभागः : , गुणः, शब्दः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोद्य¦ न॰ चुद--ण्यत्।

१ प्रश्ने

२ पूर्वपक्षे च अमरः ताभ्यां हिउत्तरदानाय प्रवर्त्तनात् तयोस्तथात्वम्।
“चोद्यं वापरिहारोवा क्रियतां द्वैतभाषया। अद्वैतमाषया चोद्यंनास्ति नापि तदुत्तरम्” वेदन्तका॰।

३ आक्षेप्ये च
“चपलाजनं प्रति न चोद्यमदः” माघः।
“चोद्यं चोद-नीयम् कथमित्याक्षेप्यम्” मल्लि॰
“सत्यं ध्यानं समाधानंचोद्यं वैराग्यमेव च” भा॰ उ॰

४२ अ॰।

४ अद्भुते

५ प्रेरणार्हे त्रि॰।
“नित्योत्थिता गुरुकर्म्मस्वचोद्याः” भा॰अनु॰

१०

३ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोद्य¦ mfn. (-द्यः-द्या-द्यं) To be sent, thrown, or directed. n. (-द्यं)
1. Sur- prise, wonderful or astonishing.
2. Asking, an asking. a ques- tion, an objection &c. E. चुद् to send, to command, &c. affix ण्यत्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोद्य [cōdya], a. [चुद्-ण्यत्]

To be driven or impelled.

To be sent, thrown, or directed.

To be mentioned; नीवारमूलेङ्गुदशाकवृत्तिः सुसंयता चाग्निकार्येषु चोद्यः Mb.

द्यम् Objecting, asking a question.

An objection.

Wonder, surprise.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोद्य mfn. to be impelled or incited MBh. v , 1404 and 4600

चोद्य mfn. ( अ-neg. ) xiii , 4875

चोद्य mfn. to be criticised Sarvad. xiii , 111

चोद्य mfn. to be thrown W.

चोद्य n. raising questions , consideration MBh. v , 1653

चोद्य n. " to be urged or objected " , a difficult question raised to invite for controversy( पूर्व-पक्ष, प्रश्नL. ) Sarvad. xiii , 2 and 22

चोद्य n. astonishment , wonder S3is3. ix , 16.

"https://sa.wiktionary.org/w/index.php?title=चोद्य&oldid=371076" इत्यस्माद् प्रतिप्राप्तम्