चोरस्नायु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोरस्नायुः, स्त्री, (चोरस्य स्नायुरिव ।) काक- नासालता । तस्करस्नायुरिति राजनिर्घण्ट- दशनात् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोरस्नायु¦ पु॰ चोरस्य गन्धद्रव्यभेदस्य स्नायुरिव। काकनासायाम्” शब्दार्थचि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोरस्नायु/ चोर--स्नायु m. Leea hirta W.

"https://sa.wiktionary.org/w/index.php?title=चोरस्नायु&oldid=499601" इत्यस्माद् प्रतिप्राप्तम्