चोरा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोरा, स्त्री, (चोरो गन्धद्रव्यविशेषः तस्येव गन्धो- ऽस्त्यस्य । अच् ततष्टाप् ।) चोरपुष्पी । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोरा¦ स्त्री चोरतुल्यं रात्रिविकाशित्वेन पुष्पमस्त्यस्याः अर्श॰अच्। शङ्खपुष्पिकायाम् शब्दार्थचि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोरा f. = -पुष्पीL.

"https://sa.wiktionary.org/w/index.php?title=चोरा&oldid=371147" इत्यस्माद् प्रतिप्राप्तम्