चोलक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोलकम्, क्ली, (चोलयति आच्छादयतीति । चुल + णिच् + अच् + स्वार्थे कन् । यद्वा चोल इव कायति इति । कै + कः ।) वल्कलम् । इति शब्दरत्नावली ॥

चोलकः, पुं, (चोल इव कायति इति । कै + कः ।) बाणवारः । कवचम् । इति हारावली । १९७ ॥ (देशभेदः । यथा कथासरित्सागरे । १९ । ९५ । “उल्लङ्घ्यमाना कावेरी तेन संमर्द्दकारिणा । चोलकेश्वरकीर्त्तिश्च कालुष्यं ययतुः समम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोलक¦ पु॰ चोल इव कायति कै--क।

१ वाणवारे कवचे

२ वल्कले च शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोलक¦ m. (-कः) A breast-plate, a cuirass. n. (-कं) Bark, rind. E. चुल to elevate, affix वुन्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोलकः [cōlakḥ], 1 A breast-plate.

A bark-dress.

A bodice. -कम् Bark, rind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोलक m. (= चोडक)a jacket HParis3. ii , 38

चोलक m. a cuirass L.

चोलक m. pl. the चोलs Katha1s. xix

चोलक n. bark L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the dress covering the image of Sun god. M. २६१. 4.

"https://sa.wiktionary.org/w/index.php?title=चोलक&oldid=429716" इत्यस्माद् प्रतिप्राप्तम्