चोली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोली¦ स॰ चुल--घञ् गौरा॰ ङीष्। स्त्रीणां

१ कञ्चुकाख्येआप्रपदीने वस्त्रे (चोला) इतिख्याते पुंसां

२ वस्त्रभेदेच शब्दार्थचि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चोली f. a jacket L. Sch.

"https://sa.wiktionary.org/w/index.php?title=चोली&oldid=499603" इत्यस्माद् प्रतिप्राप्तम्