सामग्री पर जाएँ

चौर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चौर्य नपुं।

चोरकर्मः

समानार्थक:चौरिका,स्तैन्य,चौर्य,स्तेय,अभिहार

2।10।25।2।3

प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः। चौरिका स्तैन्यचोर्ये च स्तेयं लोप्त्रं तु तद्धने॥

वृत्तिवान् : चोरः

 : अपहरणम्

पदार्थ-विभागः : , क्रिया

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चौर्यम् [cauryam], 1 Theft, robbery.

Trickery.

Secrecy, concealment. -Comp. -रतम् secret sexual enjoyment; Pt.1.174. -वृत्तिः f. the habit of robbery.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चौर्य n. ( g. ब्राह्मणा-दि)= र-कर्मन्Mn. ix , xi Ya1jn5. ii , 72 Mr2icch. etc.

चौर्य n. trickery Hariv. 15163 f.

चौर्य n. ( ifc. with शुल्क)defraudation Pan5cat. iv , 5 , 0/1.

चौर्य यकSee. चौर.

"https://sa.wiktionary.org/w/index.php?title=चौर्य&oldid=499606" इत्यस्माद् प्रतिप्राप्तम्