च्युति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्युतिः, स्त्री, (च्यवते शोणितादिकमस्या इति । च्यु + अपादाने क्तिन् ।) भगम् । इति हेमचन्द्रः । ३ । ६०९ ॥ गुदद्वारम् । इति शब्दरत्नावली ॥ (च्यु + भावे क्तिन् ।) क्षरणम् । यथा, -- “कुर्य्यां हरस्यापि पिनाकपाणे- र्धैर्य्यच्युतिं के मम धन्विनोऽन्ये ॥” इति कुमारसम्भवे । ३ । १० ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्युति¦ स्त्री च्यु--भावे क्तिन्।

१ गतौ
“सत्यात् च्यु--तिःक्षत्रियस्य न धर्मेषु प्रशस्यते” भा॰ आ॰

१०

३ अ॰।
“कुर्य्यांहरस्यापि पिनाकपाणेर्धैर्य्यच्युतिं के मम धन्वि-नोऽन्ये” कुमा॰। च्यु भावे क्तिन्।

३ क्षरणे। मद-च्युतिः। च्योतति शोणितमस्मात् अपादाने कि।

४ गुदद्वारे शब्दार्थचि॰। [Page2974-b+ 24]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्युति¦ f. (-तिः)
1. Dropping, dripping, oozing.
2. Falling, falling from.
3. Deviating from.
4. The vulva.
5. The anus. E. च्यु to fall, &c, [Page275-b+ 55] affix क्तिन्; also with ङीष्, च्युती again with the radical vowel pro- tracted च्यूति, &c.; and without the semivowel चुति, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्युतिः [cyutiḥ], f. [च्यु-भावे क्तिन्]

Falling down, a fall.

Deviation from.

Dropping, oozing.

Losing, deprivation; धैर्यच्युतिं कुर्याम् Ku.3.1.

Vanishing, perishing.

The vulva.

The anus.

Quick motion.छ

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्युति f. " banishment "See. देश-, " coming forth "See. गर्भ-, " oozing "See. जघन-

च्युति f. falling , falling down , gliding , Gaut. Sus3r.

च्युति f. (with गर्भस्य, " abortion ") VarBr2. iv , 9 Sch.

च्युति f. fall , degeneration Bhartr2. iii , 32

च्युति f. fall from any divine existence (so as to be re-born as a man) Lalit. iv , 4 and 31 HParis3.

च्युति f. deviation from( abl. ) MBh. i , 4169 Bhartr2.

च्युति f. vanishment , loss( ifc. ) Sus3r. Kum. iii , 10 S3a1ntis3. BhP. x , 22 , 20

च्युति f. perishing , dying W.

च्युति f. the vulva L.

च्युति f. (= चुति)the anus L.

च्युति f. See. स-, हस्ल-.

"https://sa.wiktionary.org/w/index.php?title=च्युति&oldid=499607" इत्यस्माद् प्रतिप्राप्तम्