च्युत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्युत्, इर क्षरणे । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-सेट् । क्वचित् अकञ्च ।) अन्तःस्थादि- युक्तः । इर्, अच्युतत् अच्योतीत् । क्षर इह आसेचनम् । च्योतति घृतं वह्नौ यज्वा । आसिञ्च तीत्यर्थः । इति दुर्गादासः ॥ (यथाच, भट्टिः । ६ । २८ । “सीतां जिघांसू सौमित्रे ! राक्षसावारतां ध्रुवम् । इदं शोणितमभ्यग्रं सम्प्रहारेऽच्युतत्तयोः ॥” “अच्युतत् गलितमकर्म्मकोऽत्र ।” इति तट्टीकायां जयमङ्गलभरतौ ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्युत् [cyut], 1 P. (च्योतति)

To drop, flow, ooze, trickle, stream forth; इदं शोणितमभ्यग्रं संप्रहारे$च्युतत्तयोः Bk.6.28.

To drop or fall down, slip; इदं कवचमच्योतति Bk.6.29.

To cause to drop or steam forth.

To wet thoroughly, moisten.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्युत् mfn. ifc. " moving "See. तृषु-च्युत्

च्युत् mfn. " shaking , causing to fall , removing , destroying "See. अच्युत-, ध्रुव-, पर्वत-, बाहु-, मद-च्युत्.

च्युत् (= श्चुत्, श्च्युत्) cl.1. च्योतति( aor. अच्युतत्and अच्योतीत्; अच्युतीत्Vop. viii , 38 )to flow , trickle , ooze Bhat2t2. vi , 28 ; to fall down , 29 ; to cause to stream forth , Uttarar. iii , 35 Bhat2t2. xv , 114 : Caus. च्योतयति, to lixiviate Car. vi , 24.

च्युत् mfn. " distilling. "See. मद-, मधु-.

"https://sa.wiktionary.org/w/index.php?title=च्युत्&oldid=371840" इत्यस्माद् प्रतिप्राप्तम्