च्यौत्न

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्यौत्नः, त्रि, (च्यवते इति । “जनिदाच्यु स्रिति ।” उणां । ४ । १०४ । इति त्नण् ।) गमनकर्त्ता । अण्डजः । क्षीणपुण्यः । इति सिद्धान्तकौमुद्या- मुणादिवृत्तिः ॥ बलम् । इत्युज्ज्वलदत्तः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्यौत्न¦ न॰ च्यु--गतौ करणे त्नण्।

१ बले निघ॰। कर्त्तरित्नण्।

२ गन्तरि

२ अण्डजे--

२ क्षीणपुण्यजने” सि॰ कौ॰। इति वाचस्पत्ये चकारादिशब्दार्थनिरूपणम्।

२८

९७ पृ॰ चयशब्दपरिशिष्टम। भावप्र॰ उक्ते

८ दोषवृद्ध्यादौ
“कालस्वभावोऽयमाहारादिवशात् पुनः। चयादीन् यान्ति सद्योऽपि दोषाः कालेविशेषतः। चयकोपशमाः पूर्व्वाह्णे वसन्तस्य लिङ्गं,मध्याह्ने ग्रीष्मस्य, अपराह्णे प्रावृषः, प्रदोषे वार्षिकम्शरदमर्द्धरात्रे प्रत्यूषसि हेमन्तमुपलक्षयेत्। एवमहो-रात्रमपि वर्षामिव शीतोष्णवर्षादोषोपचयप्रकोपोपशमान्जानीयादिति। सुश्रुतः। चयकोपशसा दोषा विहाराहार-सेवनैः। समानैर्य्यान्त्यकालेऽपि विपरीते विपर्य्ययम्। समानैः तुल्यैः चयादियोग्यैरिति यावत्। विपर्य्ययंकालेऽपि वैपरीत्यं बोध्यम्। चयलक्षणमाहसुश्रुतः। खस्थानस्थस्य दोषस्य वृद्धिः स्याच्छासकोष्ठता। पीतावभासता वह्निमन्दता चाङ्गगौरवम्। आलस्यञ्चयहेतौ तु द्वेषश्च चयलक्षणम्। सञ्चयोपहृतादोषा लभन्ते नोत्तरां गतिम्। ते तूत्तरासु गतिषुभवन्ति बलवत्तराः”। [Page2975-a+ 37]

२९

७२ पृ॰ चोरगणेशशब्दपरिशिष्टम्। चोरगणेशमन्त्रादिकमुक्तं गणेशविमर्षिण्याम्
“चक्षुर्द्वयंतथा कर्णद्वयं नासापुटद्वयम्। मुखं नाभिं लिङ्ग-मूलं गुदस्थानं तथैव च। मनोद्वारं भ्रुवोर्म्मध्येदशैव द्वारसंज्ञिताः। अङ्कुशं प्रथमं वीजं हृदयेदशधा जपेत्। प्रजपान्ते ततो मातः! कवाटं निःक्षि-पेत्ततः। कर्णयोश्च तथा कूर्च्चं कालीं नासापुटे ततः। मुखे स्त्रीं द्विविधं वीजं नाभौ वाणीं ततो जपेत्। हसौ वीजं लिङ्गमूलेवं गुदे परिकीर्त्तितम्। ओंकारञ्चभ्रुवोर्मध्ये मनःस्थाने तथैवच। एतदेकादशं वीजंप्रतिद्वारे कपाटवत्। चोरगणेशमन्त्र जप्त्वा कर्म-मात्रं न कुर्य्यात्। यदि कुर्य्यात्तदादोष उक्तो वर्ण-विलासतन्त्रे।
“गणेश उवाच। अधुनाहं प्रवक्ष्यामिचोरमन्त्रमतः शृणु। चोरमन्त्रपरिज्ञानं विना हेव्राह्मणेश्वरि!। पुराणं प्रपठेद्यस्तु स एव मूर्त्तिमान्कलिः। परजन्मनि पापिष्ठः स भवेच्चौरकुक्कुरः। शिव-पूजा विष्णुपूजा शक्तिपूजा तथैवच। सर्वषूजासु यत्तेजोहरते गणपः स्वयम्। पञ्चाशद्गणदेवानां ज्योतींषिमुनिपुङ्गवा!। प्रतिद्वारपथे गत्वा प्रतिपद्मेषु जृम्भते। हरन्ति जपतेजांसि प्रतिपद्मेषु संस्थिताः। जपपूजासु यत्तेजस्तत्र चौरो गणाधिपः। तस्माच्चौरप्ररोधार्थंचौरमन्त्रं जपेद्दश। ततस्तु पूजयेद्धीमान यस्य याइष्टदेवताः। ततः फलमवाप्नोति ब्रह्मादित्रिदिवौकसः। चौरमन्त्रं महामन्त्रं पञ्चाशद्गणतोषणम्। चौर-मन्त्रं विना मद्रे! शान्तिस्वस्त्र्ययनं कुतः। कर्णद्वयंतथा चक्षुर्द्वयं नासा मुखं ततः। नाभिस्थाने लिङ्ग-मूले गुदस्थाने तथैव च। मनोद्वारं भ्रुवोर्मध्यं दशैकंद्वारमीरितम्। प्रतिद्वारे न्यसेन्मन्त्रं चौराख्यं ब्राह्मणे-श्वरि!। चौरमन्त्रञ्चाह भद्रे! प्रतिद्वारे कपाटवत्। रहस्यं ते प्रवक्ष्यामि पञ्चाशद्गणतोषणम्। अङ्कुशंपञ्चमं वीजं प्रथमे दशधा जपेत्। प्रजप्य सुभगे!मातः। कपाटं निःक्षिपेत्ततः। अन्यथा अङ्कुशैर्वीजैःकपाटं भेदिरे गणाः। चन्द्रिकान्तर्गतानित्यं शङ्करंवरसुन्दरम्। चन्द्रिकासु समालीनः शिञ्जिनी अणिमागुणः। चन्द्रविन्द्वात्मिका नित्या गणेशपरिपूजिता। ह्रींह्रीं विजद्वयमिति विन्यसेन्नयनद्वये। कर्णयोश्च तथाह्रीं ह्रीं हुं हुं नासाद्वये तथा। मुखेः स्त्रीं द्विविधं[Page2975-b+ 34] वीजं नाभौ क्लीं सुभगश्वरि!। हसौ वीजं लिङ्गमूलेगुदेवं परिकीर्त्तितम्। हुङ्कारञ्च भ्रुवोर्मध्ये मन-स्थाने तथैव च। एतदकादशद्वारे चौरमन्त्राणिविन्यसेत्। दशधा चौरमन्त्रञ्च एकधा वापि वीजकम्। अनेनैव जपेनापि प्रतिद्वारे कपाटकम्”। जपकालोऽपितत्रैव।
“शृणु चापि प्रवक्ष्यामि मन्त्रस्य जपनिर्णयम्। प्रातःकाले च शय्यायां मुक्तस्वापः स्वदेहके। पूर्बवन्मा-तृकान्यासं विन्यसेन्मातृकास्थले। तथा एकादशद्वारेचौरमन्त्राणि विन्यसेत्। दशधा चौरमन्त्रञ्च एकधावापि संजपेत्। चौरमन्त्रजपात् तुष्टिर्गणेशस्य तदाभवेत्। यमस्य नाधिकारोऽपि चौरमन्त्रजपात् प्रिये!। सर्वमन्त्रजपात्तेजः सर्वस्मात् समुपस्थितम्। तत्तेजोहरणे शक्तिर्गणेशस्त्र नचैव हि” चोरगणेशोऽप्यत्र। अयञ्चशब्द उक्तपृष्ठे चारकशब्दात् परं बोध्यः तत्र चकर छिद्रेत्यत्र करणच्छिद्रेति शुद्धम् करणं च नेत्रादि। छिद्रं द्वारानावरणम्। छ( छकारो व्यञ्जनवर्णभेदः स्पर्शसंज्ञस्तस्योच्चारणस्थानंतालु आभ्यम्नरप्रयत्नः जिह्वामध्येन तालुस्मर्शः। बाह्य-प्रयत्नाः विवारश्वासाऽथोषा महाप्राणश्च। मातृका-न्यासेऽस्य वामकूर्परे न्यासः। तन्त्रमते अस्य वाचक-शब्दाः।
“छश्छन्दनं सुषुम्णा च पशुः पशुपति-र्मृतिः। निर्मलं तरलं वह्निर्भूतमात्रा विलासिनी। एकनेत्रश्च वृषली द्विशिरा वामकूर्परः। गोकर्णो ला-ङ्गली रामः काममाता सदाशिवः। माता निशाचरःपायुर्विक्षतः स्थितिशब्दकः” वर्णाभिधानम्।
“मातृकावर्णात्मिकायास्तस्या ध्यानमुक्तं वर्णोद्धारतन्त्रे
“ध्यानमस्याः प्रवक्ष्यामि द्विभुजां तु त्रिलोचनाम्। पीताम्बरधरां नित्यं वरदां भक्तवत्सलाम्। एवंध्यात्वा छकारन्तु तन्मन्त्रं दशधा जपेत्”। काव्येऽस्यप्रथमनिर्द्देशफलं वृ॰ र॰ टी॰ उक्तं यथा
“कः खोगोघश्च लक्ष्मीं वितरति वियशोङस्तथा चः सुखं छः प्रीतिजोमित्रलाभमित्यादि”।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्यौत्न [cyautna], a. [च्यु गतौ करणे त्नण्]

Animating, enlivening. भुवो नॄँश्च्यौत्नो विश्वस्मिन् भरे Rv.1.5.4.

A goer.

Oviparous.

Abandoned; wicked, void of virtue.

त्नम् Shaking, concussion; पुरां च्यौत्नाय शयथाय नू चित् Rv.6. 18.8.

Enterprise; प्र च्यौत्नानि देवयन्तो भरन्ते Rv.1.173. 4.

Management.

Strength. ing or bearing an umbrella; Ms.2.178.

carrying an umbrella as a type of royal authority.

पतिः a king over whom an umbrella is carried as a mark of dignity, a sovereign, emperor.

N. of an ancient king in जम्बुद्वीप.

भङ्गः 'destruction of the royal parasol', loss of dominion, deposition.

dependence.

wilfulness.

a forlorn condition, widowhood.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


च्यौत्न mfn. animating , promoting (with acc. ) RV. x , 50 , 4

च्यौत्न n. shaking , concussion , vi , 18 , 8

च्यौत्न n. enterprise , contrivance , strength( Naigh. ii , 9 ) RV.

च्यौत्न See. 2. च्यु.

"https://sa.wiktionary.org/w/index.php?title=च्यौत्न&oldid=371889" इत्यस्माद् प्रतिप्राप्तम्