छच्छिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छच्छिका¦ स्त्री
“छच्छिका सरहीनं स्यादच्छा प्रचुरवा-रिका। छच्छिका शीतला लघ्वी पित्तश्रमतृषाहरी। वातनुत् कफकृत् सा तु दीपनी लबणान्विता” इत्युक्तेतक्रभेदे। भावप्र॰। सरहीनं दधीति शषः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छच्छिका butter-milk Bhpr. v.

"https://sa.wiktionary.org/w/index.php?title=छच्छिका&oldid=372011" इत्यस्माद् प्रतिप्राप्तम्