छटा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छटा, स्त्री, (छो + अटन् किच्च ।) दीप्तिः । (यथा, राजतरङ्गिण्याम् । ४ । १२८ । “प्रतापांशुच्छटाकूटैः पटवासमधर्म्मभिः । जम्बुद्वीपद्विजेन्द्रस्य येनातन्यत मण्डनम् ॥”) समूहः । यथा, माघे । १ । ४७ ॥ “सटाच्छटाभिन्नघनेन बिभ्रता नृसिंहसैंहीमतनुं तनुन्त्वया ।” (सटाछटाभिःकेशरसमूहैः ।” इति मल्लिनाथः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छटा¦ स्त्री छो--अटन् किच्च।

१ दीप्तौ,

२ परम्परायाञ्च शब्दा-र्थचि॰
“यस्याश्चलद्वारिधिवारिवीचिच्छटोच्छ्वलच्छङ्खकुलाकुलेन”
“शठच्छटाभिन्नघनेन बिभ्रता” माघः।
“स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा” का-व्यप्र॰।
“स्मेरेन्दीवरदामसुन्दरवपुस्तस्याः कटाक्ष-च्छटा” सा॰ द॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छटा¦ f. (-टा)
1. Light, lustre, splendor.
2. Assemblage, quantity. number.
3. A straight or continuous mark or line. E. छो-अटन् किच्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छटा [chaṭā], 1 Mass, lump, number, assemblage; सटाच्छटा- भिन्नघनेन Śi.1.74; Māl.1.1.

A collection of rays of light, lustre, splendour, light; भ्रमतः समरे बभ्रुर्वीरपट्टाञ्चलच्छटाः Rāj. T.5.333; Śi.8.38; Māl.5.23.

A continuous line, streak; छातेतराम्बुच्छटा K. P.1.-Comp. -आभा lightning. -फलः the betel-nut tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छटा f. a mass , lump , assemblage , number S3is3. i , 47 Katha1s. Ra1jat. v , 332 Prasannar. Sa1h.

छटा f. a collection of rays , lustre Pan5car. Dhu1rtas. Ra1jat. iv , 127 Prab. Sa1h.

छटा f. = छडीL.

छटा f. N. of a Comm. on Vop. (also छाटा).

"https://sa.wiktionary.org/w/index.php?title=छटा&oldid=499611" इत्यस्माद् प्रतिप्राप्तम्