छत्त्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रः, पुं, (छद + णिच् + ष्ट्रन् ह्रस्वश्च ।) मूलेन पत्रेन च वचाकारवृक्षः । छातारियाविष । छातनाविष । खरविष इति च भाषा । तत्- पर्य्यायः । अतिच्छत्त्रः २ कटुः ३ । इति रत्न- माला ॥ भूततृणम् । इति राजनिर्घण्टः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्र¦ पु॰ छद--णिच् ष्ट्रन् ह्रस्वः अर्द्धर्चा॰। छत्राकारपत्रे(छातारिया)

१ क्षुपभेदे रत्नमाला।

२ आतपत्रे न॰। मेदि॰।

३ अतिच्छत्रायां (सुल्पा) वृक्षे स्त्री।

४ भूतृणेराजनि॰। तत्र आतपत्रशब्दे

६३

९ पृ॰ उष्णवारण-शब्दे

१३

८० पृष्ठे च विवृतिः।
“रथाश्वं हस्तिनं छत्त्रंधनं धान्यं पशून् स्त्रियः”।
“अभ्यङ्गमञ्जनञ्चाक्ष्णारुपानच्छत्त्रधारणम्” मनुः। शशिप्रभं छत्त्रमुभे चचामरे” रघुः।

५ आवरणमात्रे च। छत्त्रं गुरो र्वैगुण्याच्छादनं शीलं यस्य छत्त्रा॰ ण। छात्त्रा शिष्ये।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्र etc. See. छद्.

छत्त्र m. ( Pa1n2. 6-4 , 97 ; often spelt छत्र)a mushroom L.

छत्त्र m. Andropogon Schoenanthus L.

छत्त्र m. a parasol-shaped bee-hive W.

छत्त्र n. a parasol , Chattar (ensign of royal or delegated power Jain. Ra1jat. v , 18 PSarv. ) Ka1tyS3r. xxi , 3 , 6 Gobh. Kaus3. A1s3vGr2. iii , 8 AdbhBr. Mn. etc. ( ifc. f( आ). MBh. iii , 933 )

छत्त्र n. an umbrella Ca1n2.

छत्त्र n. a particular constellation VarBr2. xii , 8 Laghuj. x , 8

छत्त्र n. " shelter (of pupils) " , a teacher (a meaning derived fr. छात्त्र) Pa1n2. 4-4 , 62 Pat.

छत्त्र n. Anethum Sowa L.

छत्त्र n. Asteracantha longifolia L.

छत्त्र n. Rubia Munjista L.

छत्त्र n. a mushroom L.

छत्त्र n. See. अति-, अहि-, एक-, गोमय-, सित-

छत्त्र n. आकृति-च्छत्त्रा.

"https://sa.wiktionary.org/w/index.php?title=छत्त्र&oldid=372049" इत्यस्माद् प्रतिप्राप्तम्