छत्त्रपत्त्रः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रपत्त्रः, पुं, (छत्त्रमिव विस्तृतं पत्त्रमस्य ।) भूर्जवृक्षः । इति रत्नमाला ॥ (भूर्जशब्दे विवृति- रस्य ज्ञातव्या ॥) मानकचुः । इति केचित् ॥ सप्तपर्णवृक्षः । इति च केचित् ॥

"https://sa.wiktionary.org/w/index.php?title=छत्त्रपत्त्रः&oldid=134907" इत्यस्माद् प्रतिप्राप्तम्