छत्त्रपत्त्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रपत्त्रम्, क्ली, (छत्त्रमिव पत्त्रमस्य ।) स्थलपद्मम् । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=छत्त्रपत्त्रम्&oldid=134906" इत्यस्माद् प्रतिप्राप्तम्