छत्त्रपत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रपत्र¦ पु॰ छत्त्रमिव पत्रमस्य।

१ स्थलपद्मे, रत्नमाला

२ भूर्जपत्रवृक्षे च त्रिका॰।

"https://sa.wiktionary.org/w/index.php?title=छत्त्रपत्र&oldid=372122" इत्यस्माद् प्रतिप्राप्तम्