छत्त्रभङ्गः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्त्रभङ्गः, पुं, (छत्त्रस्येव रक्षितुः स्वामिन इत्यथः भङ्गो यत्र ।) वैधव्यम् । स्वातन्त्र्यम् । नृपनाशः । इति मेदिनी । गे, ५६ ॥

"https://sa.wiktionary.org/w/index.php?title=छत्त्रभङ्गः&oldid=134909" इत्यस्माद् प्रतिप्राप्तम्