छत्रभङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्रभङ्ग¦ m. (-ङ्गः)
1. Widowhood.
2. Wilfulness, independence.
3. Sub- version of dominion, loss of empire, deposition, &c. E. छत्र a [Page276-a+ 60] parasol, and भङ्ग a breaking; in the first two senses छत्र is used metaphorically, for any cover or defence, as a husband, &c. in the last it is used by synecdoche, a parasol being one of the ensigns of royalty. E. छत्रस्य भङ्गः यत्र | नृपनाशे, वैधव्ये, स्वातन्त्र्ये च |

"https://sa.wiktionary.org/w/index.php?title=छत्रभङ्ग&oldid=372307" इत्यस्माद् प्रतिप्राप्तम्