छत्रातिच्छत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्रातिच्छत्र¦ m. (-त्रः) A fragrant grass, described as growing in marshy ground. E. छत्र a mushroom, and अतिच्छत्र surpassing an umbrella, i. e. more like a ch'hattah, than even a mushroom. छत्रम् अतिक्रम्य छत्रम् आवरणम् अस्ति अस्म्य अच् | छत्राकारे जलोद्भवे सुगन्धितृणमदे |

"https://sa.wiktionary.org/w/index.php?title=छत्रातिच्छत्र&oldid=372321" इत्यस्माद् प्रतिप्राप्तम्