छत्रिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्रिका¦ f. (-का) A mushroom. E. छत्र-ठन् affix of resemblance, fem. form. छत्रं तदाकारं पुष्पं वा अस्ति अस्य ठन् | शिलीन्ध्रे, स्वेदजे शाकभेदे च |

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a शक्ती. Br. IV. ४४. ८७.

"https://sa.wiktionary.org/w/index.php?title=छत्रिका&oldid=429731" इत्यस्माद् प्रतिप्राप्तम्