छत्रिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्रिन्¦ mfn. (-त्री-त्रिणी-त्रि) Bearing a parasol or umbrella. m. (-त्री) A barber. E. छत्र, and इनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छत्रिन् [chatrin], a. (-णी f.) Having or bearing an umbrella. m. A barber. -Comp. -न्यायः 'the manner of applying the term छत्रिन् to a king', permitted synonm; Mbh.3.19.

"https://sa.wiktionary.org/w/index.php?title=छत्रिन्&oldid=372341" इत्यस्माद् प्रतिप्राप्तम्