छद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद, त् क संवृतौ । इति कविकल्पद्रुमः ॥ (अदन्त- चुरां-परं-सकं-सेट् ।) छदयति । इति दुर्गा- दासः ॥ (यथा, कविरहस्ये । १६ । “छदयति सुरलोकं यो गुणैर्यञ्च युद्धे सुरयुवतिविमुक्ताश्छादयन्ति स्रजश्च ॥”)

छद, कि ञ संवृतौ । इति कविकल्पद्रुमः ॥ (चुरां- पक्षे भ्वां-उभं-सकं-सेट् ।) कि ञ, छादयति छादयते छदति छदते दिशंमेघः । आच्छा- दयति इत्यर्थः । इति दुर्गादासः ॥

छद, म कि ञ ऊर्ज्जने । ऊर्ज्जनं बलं जीवनञ्च । इति कविकल्पद्रुमः ॥ (चुरां-पक्षे भ्वां-उभं- सकं-सेट् ।) छदयति पुत्त्रं पिता । जीवयति बलवन्तं करोति वा इत्यर्थः । इति दुर्गादासः ॥

छदः, पुं, (छदति आच्छादयतीति । छद + अच् ।) पत्त्रम् । (यथा, रामायणे । २ । ५५ । ६ । “ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ॥”) पक्षः । ग्रन्थिपर्णवृक्षः । तमालवृक्षः । इति मेदिनी । दे, ५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद पुं।

पत्रम्

समानार्थक:पत्र,पलाश,छदन,दल,पर्ण,छद

2।4।14।1।6

पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्. पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम्.।

 : नूतनपत्रम्, हिङ्गुपत्रम्

पदार्थ-विभागः : अवयवः

छद पुं-नपुं।

पक्षिपक्षः

समानार्थक:गरुत्,पक्ष,छद,पत्र,पतत्र,तनूरुह

2।5।36।1।3

गरुत्पक्षच्छदाः पत्रं पतत्रं च तनूरुहम्. स्त्री पक्षतिः पक्षमूलं चञ्चुस्त्रोटिरुभे स्त्रियौ॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद¦ संवृतौ अद॰ चु॰ उभ॰ सक॰ सेट्। छदयति ते अचिच्छदत् त

छद¦ संवृतौ वा चु॰ पक्षे भ्वा॰ उभ॰ सक॰ सेट्। छाद-यति ते छदति ते अचिच्छदत् त अच्छादीत्--अच्छदीत्अच्छदिष्ट। ऊर्ज्जने बलाधाने जीवने चायं मित्। छदयति ते इति भेदः। छन्नः--छादितः। घे ह्रस्वः छदः।
“अग्निमन्तश्छादयसि” अथ॰

९ ,

३ ,

१४ ,
“अन्तं छाद-येदाज्येन” कात्या॰ श्रौ॰

४ ,

६ ,

५ ,
“छादयन्निषुजालेन” भा॰ आ॰

१३

८३ अ॰। उपसर्गपूर्ब्बकस्य तत्तदुपसर्ग-द्योत्यार्थयुक्तसंवरणे
“आच्छाद्य चार्च्चयित्वा च” मनुः।

छद¦ संवृतौ चु॰ उभ॰ सक॰ सेट् इदित् पाणि॰। छन्द-यति ते अचिच्छन्दत् त। छन्दः।

छद¦ पु॰ छद--पुंसि संज्ञायां घः ह्रस्वः।

१ वृक्षादिपत्त्रे

२ खगपक्षे अमरः

३ ग्रन्थिपर्णवृक्षे

४ तमालवृक्षे च मेदि॰
“कृतां विन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम्” (नलिनीम्)भा॰ स॰

४९ अ॰।
“नित्यपुष्प फलास्तत्र पादपाः हरि-तच्छदाः” भा॰ व॰

८९ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद¦ r. 1st and 10th cls. (छदति-ते छदयति-ते or more commonly छादयति-ते)
1. To cover, to clothe, to veil, to hide, or remove from view: (आङ् is usually prefixed to the root in these senses.)
2. To march. (इ) छदि r. 1st cl. (छन्दति) To live or breathe, to be or make strong; also. r. 1st and 10th cls. (छन्दति-ते छन्दयति-ते) To cover, &c. as above. E. चु-उभ-सक सेट् | भ्वा-उभ |

छद¦ m. (-दः)
1. A leaf.
2. A wing.
3. A plant: see ग्रन्थिपर्णी।
4. A tree bearing dark blossoms: see तमाल। E. छद् to cover, &c. aff. घ, ह्रस्वश्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदः [chadḥ] छदनम् [chadanam], छदनम् 1 A covering, cover; अल्पच्छद, उत्तर च्छद &c.

A wing; अन्यभृतच्छदच्छवेः Śi.16.5; -च्छद- हेम कषन्निवालसत् N.2.69.

A leaf.

A sheath, case; षण्णेम्यनन्तच्छदि यत्त्रिणाभि Bhāg.3.21.18. -Comp. -पत्रः the Bhūrja tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छद mfn. ifc. covering BhP. x , 83 , 36

छद m. a cover , covering( ifc. ) R. vii , 23 , 4 , 32

छद m. See. अल्प-, उत्तर-, उरश्-, घन-, तनु-, दन्त-, दशन-, वदन-

छद m. ( ifc. f( आ). )a wing Nal. ix , 12

छद m. a leaf. MBh. R. Pan5cat. BhP. Prab. iv , 27/28

छद m. See. अ-युक्-, कर-, कर्कश-, etc.

छद m. अस्र-बिन्दु-and आयत-च्छदा

छद m. the lip L.

छद m. Xanthochymus pictorius L.

छद m. the plant ग्रन्थि-पर्णL.

छद n. feathers Ba1lar. v , 13.

"https://sa.wiktionary.org/w/index.php?title=छद&oldid=499612" इत्यस्माद् प्रतिप्राप्तम्