छदपत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छदपत्र¦ m. (-त्रः) A tree, (Symplocos racemosa, Rox. See भूर्य्य। E. छद a cover or skin, and पत्र a leaf. छदार्थं पत्रम अस्य | भूर्जपत्रे |

"https://sa.wiktionary.org/w/index.php?title=छदपत्र&oldid=372380" इत्यस्माद् प्रतिप्राप्तम्