छन्दस्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्या f. (with ईष्टका)N. of a sacrificial brick S3Br. vii , 5 , 2 , 42 ; viii , 2 f.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दस्या स्त्री.
एक ईट का नाम (इनमें बारह लगायी जाती हैं, अगिन्वेदि के तीसरे परत में ‘अप्यय’ क्षेत्र में प्रत्येक बारह- बारह लगाई जाती है, ‘छन्दस्या द्वादश द्वादशाप्ययेषु.......’, का.श्रौ.सू. 17.9.9।

"https://sa.wiktionary.org/w/index.php?title=छन्दस्या&oldid=478375" इत्यस्माद् प्रतिप्राप्तम्