छन्दु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दु¦ त्रि॰ छदि--उण्। उपच्छन्दयितरि।
“कृषा छन्दुर्भवतिहर्य्यतः” ऋ॰

१८

५४ ,

४ ।
“छन्दुरुपच्छन्दयिता” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दु [chandu], a. Ved. Pleasing, lovely.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दु mfn. pleasing RV. i , 55 , 4.

"https://sa.wiktionary.org/w/index.php?title=छन्दु&oldid=372773" इत्यस्माद् प्रतिप्राप्तम्