छन्दोभाषा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोभाषा¦ स्त्री छन्दसा भाषा।

१ छन्दसा कथन ततोभवेतद्व्याख्याने ग्रन्थेऽर्थे ऋगयनादि॰ अण्। छान्दोमाषतत्रभवे तद्व्याख्याने ग्रन्थेच।

२ उपाङ्गशास्त्रभेदे
“उपाङ्गानि शृणु प्रभो!” इत्युपक्रमे
“प्रतिपदमनुपदंछन्दोभाषासमचितम्। मीमांसान्यायतर्काश्च उपाङ्गंपरिकीर्त्तितम्” हेमा॰ दा॰ ख॰ देवीपु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोभाषा/ छन्दो--भाषा f. ( g. ऋग्-अयना-दि)the language of the वेदTPra1t. Caran2. ( Devi1P. )

"https://sa.wiktionary.org/w/index.php?title=छन्दोभाषा&oldid=372901" इत्यस्माद् प्रतिप्राप्तम्