छन्दोमदशाह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोमदशाह¦ पु॰ दशाहसाध्ये यागभेदे
“छन्दोमदशाहःपशुकामस्य” कात्या॰ श्रौ॰।

२३ ।

५ ।

२८ । छन्दोमदशाहइति संज्ञा स पशुकामस्य भवति” कर्कः तत्राहान्याह।
“पृष्ठावलम्बाच्चत्वारश्छन्दोमाः”

२९ सू॰।
“चतुर्थे दश-रात्रे पृष्ठ्यावलम्बादूर्द्धं द्वादशाहिकाश्चत्वारश्छन्दोमाभवन्ति तत्र पूर्वं वृहद्रथन्तरपृष्टाःपञ्चाहाः ततश्चत्वार-श्छन्दोमाः ततोदशमोविश्वजिदतिरात्रः” स॰ व्या॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दोमदशाह/ छन्दोम--दशा m. id. Ka1tyS3r. xxiii f. S3a1n3khS3r. xiii Vait.

"https://sa.wiktionary.org/w/index.php?title=छन्दोमदशाह&oldid=372935" इत्यस्माद् प्रतिप्राप्तम्